Declension table of ?anatiparāṇa

Deva

MasculineSingularDualPlural
Nominativeanatiparāṇaḥ anatiparāṇau anatiparāṇāḥ
Vocativeanatiparāṇa anatiparāṇau anatiparāṇāḥ
Accusativeanatiparāṇam anatiparāṇau anatiparāṇān
Instrumentalanatiparāṇena anatiparāṇābhyām anatiparāṇaiḥ anatiparāṇebhiḥ
Dativeanatiparāṇāya anatiparāṇābhyām anatiparāṇebhyaḥ
Ablativeanatiparāṇāt anatiparāṇābhyām anatiparāṇebhyaḥ
Genitiveanatiparāṇasya anatiparāṇayoḥ anatiparāṇānām
Locativeanatiparāṇe anatiparāṇayoḥ anatiparāṇeṣu

Compound anatiparāṇa -

Adverb -anatiparāṇam -anatiparāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria