Declension table of ?atipūrtā

Deva

FeminineSingularDualPlural
Nominativeatipūrtā atipūrte atipūrtāḥ
Vocativeatipūrte atipūrte atipūrtāḥ
Accusativeatipūrtām atipūrte atipūrtāḥ
Instrumentalatipūrtayā atipūrtābhyām atipūrtābhiḥ
Dativeatipūrtāyai atipūrtābhyām atipūrtābhyaḥ
Ablativeatipūrtāyāḥ atipūrtābhyām atipūrtābhyaḥ
Genitiveatipūrtāyāḥ atipūrtayoḥ atipūrtānām
Locativeatipūrtāyām atipūrtayoḥ atipūrtāsu

Adverb -atipūrtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria