Declension table of ?atipūrtavatī

Deva

FeminineSingularDualPlural
Nominativeatipūrtavatī atipūrtavatyau atipūrtavatyaḥ
Vocativeatipūrtavati atipūrtavatyau atipūrtavatyaḥ
Accusativeatipūrtavatīm atipūrtavatyau atipūrtavatīḥ
Instrumentalatipūrtavatyā atipūrtavatībhyām atipūrtavatībhiḥ
Dativeatipūrtavatyai atipūrtavatībhyām atipūrtavatībhyaḥ
Ablativeatipūrtavatyāḥ atipūrtavatībhyām atipūrtavatībhyaḥ
Genitiveatipūrtavatyāḥ atipūrtavatyoḥ atipūrtavatīnām
Locativeatipūrtavatyām atipūrtavatyoḥ atipūrtavatīṣu

Compound atipūrtavati - atipūrtavatī -

Adverb -atipūrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria