Declension table of ?atiparītavyā

Deva

FeminineSingularDualPlural
Nominativeatiparītavyā atiparītavye atiparītavyāḥ
Vocativeatiparītavye atiparītavye atiparītavyāḥ
Accusativeatiparītavyām atiparītavye atiparītavyāḥ
Instrumentalatiparītavyayā atiparītavyābhyām atiparītavyābhiḥ
Dativeatiparītavyāyai atiparītavyābhyām atiparītavyābhyaḥ
Ablativeatiparītavyāyāḥ atiparītavyābhyām atiparītavyābhyaḥ
Genitiveatiparītavyāyāḥ atiparītavyayoḥ atiparītavyānām
Locativeatiparītavyāyām atiparītavyayoḥ atiparītavyāsu

Adverb -atiparītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria