Declension table of ?atiparītavya

Deva

NeuterSingularDualPlural
Nominativeatiparītavyam atiparītavye atiparītavyāni
Vocativeatiparītavya atiparītavye atiparītavyāni
Accusativeatiparītavyam atiparītavye atiparītavyāni
Instrumentalatiparītavyena atiparītavyābhyām atiparītavyaiḥ
Dativeatiparītavyāya atiparītavyābhyām atiparītavyebhyaḥ
Ablativeatiparītavyāt atiparītavyābhyām atiparītavyebhyaḥ
Genitiveatiparītavyasya atiparītavyayoḥ atiparītavyānām
Locativeatiparītavye atiparītavyayoḥ atiparītavyeṣu

Compound atiparītavya -

Adverb -atiparītavyam -atiparītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria