Declension table of ?atiparīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeatiparīṣyamāṇam atiparīṣyamāṇe atiparīṣyamāṇāni
Vocativeatiparīṣyamāṇa atiparīṣyamāṇe atiparīṣyamāṇāni
Accusativeatiparīṣyamāṇam atiparīṣyamāṇe atiparīṣyamāṇāni
Instrumentalatiparīṣyamāṇena atiparīṣyamāṇābhyām atiparīṣyamāṇaiḥ
Dativeatiparīṣyamāṇāya atiparīṣyamāṇābhyām atiparīṣyamāṇebhyaḥ
Ablativeatiparīṣyamāṇāt atiparīṣyamāṇābhyām atiparīṣyamāṇebhyaḥ
Genitiveatiparīṣyamāṇasya atiparīṣyamāṇayoḥ atiparīṣyamāṇānām
Locativeatiparīṣyamāṇe atiparīṣyamāṇayoḥ atiparīṣyamāṇeṣu

Compound atiparīṣyamāṇa -

Adverb -atiparīṣyamāṇam -atiparīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria