Declension table of ?atipariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeatipariṣyamāṇā atipariṣyamāṇe atipariṣyamāṇāḥ
Vocativeatipariṣyamāṇe atipariṣyamāṇe atipariṣyamāṇāḥ
Accusativeatipariṣyamāṇām atipariṣyamāṇe atipariṣyamāṇāḥ
Instrumentalatipariṣyamāṇayā atipariṣyamāṇābhyām atipariṣyamāṇābhiḥ
Dativeatipariṣyamāṇāyai atipariṣyamāṇābhyām atipariṣyamāṇābhyaḥ
Ablativeatipariṣyamāṇāyāḥ atipariṣyamāṇābhyām atipariṣyamāṇābhyaḥ
Genitiveatipariṣyamāṇāyāḥ atipariṣyamāṇayoḥ atipariṣyamāṇānām
Locativeatipariṣyamāṇāyām atipariṣyamāṇayoḥ atipariṣyamāṇāsu

Adverb -atipariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria