Declension table of ?atipṝyamāṇa

Deva

NeuterSingularDualPlural
Nominativeatipṝyamāṇam atipṝyamāṇe atipṝyamāṇāni
Vocativeatipṝyamāṇa atipṝyamāṇe atipṝyamāṇāni
Accusativeatipṝyamāṇam atipṝyamāṇe atipṝyamāṇāni
Instrumentalatipṝyamāṇena atipṝyamāṇābhyām atipṝyamāṇaiḥ
Dativeatipṝyamāṇāya atipṝyamāṇābhyām atipṝyamāṇebhyaḥ
Ablativeatipṝyamāṇāt atipṝyamāṇābhyām atipṝyamāṇebhyaḥ
Genitiveatipṝyamāṇasya atipṝyamāṇayoḥ atipṝyamāṇānām
Locativeatipṝyamāṇe atipṝyamāṇayoḥ atipṝyamāṇeṣu

Compound atipṝyamāṇa -

Adverb -atipṝyamāṇam -atipṝyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria