Declension table of ?atipūryamāṇā

Deva

FeminineSingularDualPlural
Nominativeatipūryamāṇā atipūryamāṇe atipūryamāṇāḥ
Vocativeatipūryamāṇe atipūryamāṇe atipūryamāṇāḥ
Accusativeatipūryamāṇām atipūryamāṇe atipūryamāṇāḥ
Instrumentalatipūryamāṇayā atipūryamāṇābhyām atipūryamāṇābhiḥ
Dativeatipūryamāṇāyai atipūryamāṇābhyām atipūryamāṇābhyaḥ
Ablativeatipūryamāṇāyāḥ atipūryamāṇābhyām atipūryamāṇābhyaḥ
Genitiveatipūryamāṇāyāḥ atipūryamāṇayoḥ atipūryamāṇānām
Locativeatipūryamāṇāyām atipūryamāṇayoḥ atipūryamāṇāsu

Adverb -atipūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria