Declension table of ?atiparaṇīyā

Deva

FeminineSingularDualPlural
Nominativeatiparaṇīyā atiparaṇīye atiparaṇīyāḥ
Vocativeatiparaṇīye atiparaṇīye atiparaṇīyāḥ
Accusativeatiparaṇīyām atiparaṇīye atiparaṇīyāḥ
Instrumentalatiparaṇīyayā atiparaṇīyābhyām atiparaṇīyābhiḥ
Dativeatiparaṇīyāyai atiparaṇīyābhyām atiparaṇīyābhyaḥ
Ablativeatiparaṇīyāyāḥ atiparaṇīyābhyām atiparaṇīyābhyaḥ
Genitiveatiparaṇīyāyāḥ atiparaṇīyayoḥ atiparaṇīyānām
Locativeatiparaṇīyāyām atiparaṇīyayoḥ atiparaṇīyāsu

Adverb -atiparaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria