Declension table of ?atipṝyantī

Deva

FeminineSingularDualPlural
Nominativeatipṝyantī atipṝyantyau atipṝyantyaḥ
Vocativeatipṝyanti atipṝyantyau atipṝyantyaḥ
Accusativeatipṝyantīm atipṝyantyau atipṝyantīḥ
Instrumentalatipṝyantyā atipṝyantībhyām atipṝyantībhiḥ
Dativeatipṝyantyai atipṝyantībhyām atipṝyantībhyaḥ
Ablativeatipṝyantyāḥ atipṝyantībhyām atipṝyantībhyaḥ
Genitiveatipṝyantyāḥ atipṝyantyoḥ atipṝyantīnām
Locativeatipṝyantyām atipṝyantyoḥ atipṝyantīṣu

Compound atipṝyanti - atipṝyantī -

Adverb -atipṝyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria