Conjugation tables of anviṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanveṣāmi anveṣāvaḥ anveṣāmaḥ
Secondanveṣasi anveṣathaḥ anveṣatha
Thirdanveṣati anveṣataḥ anveṣanti


MiddleSingularDualPlural
Firstanveṣe anveṣāvahe anveṣāmahe
Secondanveṣase anveṣethe anveṣadhve
Thirdanveṣate anveṣete anveṣante


PassiveSingularDualPlural
Firstanviṣye anviṣyāvahe anviṣyāmahe
Secondanviṣyase anviṣyethe anviṣyadhve
Thirdanviṣyate anviṣyete anviṣyante


Imperfect

ActiveSingularDualPlural
Firstānveṣam ānveṣāva ānveṣāma
Secondānveṣaḥ ānveṣatam ānveṣata
Thirdānveṣat ānveṣatām ānveṣan


MiddleSingularDualPlural
Firstānveṣe ānveṣāvahi ānveṣāmahi
Secondānveṣathāḥ ānveṣethām ānveṣadhvam
Thirdānveṣata ānveṣetām ānveṣanta


PassiveSingularDualPlural
Firstānviṣye ānviṣyāvahi ānviṣyāmahi
Secondānviṣyathāḥ ānviṣyethām ānviṣyadhvam
Thirdānviṣyata ānviṣyetām ānviṣyanta


Optative

ActiveSingularDualPlural
Firstanveṣeyam anveṣeva anveṣema
Secondanveṣeḥ anveṣetam anveṣeta
Thirdanveṣet anveṣetām anveṣeyuḥ


MiddleSingularDualPlural
Firstanveṣeya anveṣevahi anveṣemahi
Secondanveṣethāḥ anveṣeyāthām anveṣedhvam
Thirdanveṣeta anveṣeyātām anveṣeran


PassiveSingularDualPlural
Firstanviṣyeya anviṣyevahi anviṣyemahi
Secondanviṣyethāḥ anviṣyeyāthām anviṣyedhvam
Thirdanviṣyeta anviṣyeyātām anviṣyeran


Imperative

ActiveSingularDualPlural
Firstanveṣāṇi anveṣāva anveṣāma
Secondanveṣa anveṣatam anveṣata
Thirdanveṣatu anveṣatām anveṣantu


MiddleSingularDualPlural
Firstanveṣai anveṣāvahai anveṣāmahai
Secondanveṣasva anveṣethām anveṣadhvam
Thirdanveṣatām anveṣetām anveṣantām


PassiveSingularDualPlural
Firstanviṣyai anviṣyāvahai anviṣyāmahai
Secondanviṣyasva anviṣyethām anviṣyadhvam
Thirdanviṣyatām anviṣyetām anviṣyantām


Future

ActiveSingularDualPlural
Firstanveṣiṣyāmi anveṣiṣyāvaḥ anveṣiṣyāmaḥ
Secondanveṣiṣyasi anveṣiṣyathaḥ anveṣiṣyatha
Thirdanveṣiṣyati anveṣiṣyataḥ anveṣiṣyanti


MiddleSingularDualPlural
Firstanveṣiṣye anveṣiṣyāvahe anveṣiṣyāmahe
Secondanveṣiṣyase anveṣiṣyethe anveṣiṣyadhve
Thirdanveṣiṣyate anveṣiṣyete anveṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanveṣitāsmi anveṣitāsvaḥ anveṣitāsmaḥ
Secondanveṣitāsi anveṣitāsthaḥ anveṣitāstha
Thirdanveṣitā anveṣitārau anveṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstananveṣa ananviṣiva ananviṣima
Secondananveṣitha ananviṣathuḥ ananviṣa
Thirdananveṣa ananviṣatuḥ ananviṣuḥ


MiddleSingularDualPlural
Firstananviṣe ananviṣivahe ananviṣimahe
Secondananviṣiṣe ananviṣāthe ananviṣidhve
Thirdananviṣe ananviṣāte ananviṣire


Benedictive

ActiveSingularDualPlural
Firstanviṣyāsam anviṣyāsva anviṣyāsma
Secondanviṣyāḥ anviṣyāstam anviṣyāsta
Thirdanviṣyāt anviṣyāstām anviṣyāsuḥ

Participles

Past Passive Participle
anviṣṭa m. n. anviṣṭā f.

Past Active Participle
anviṣṭavat m. n. anviṣṭavatī f.

Present Active Participle
anveṣat m. n. anveṣantī f.

Present Middle Participle
anveṣamāṇa m. n. anveṣamāṇā f.

Present Passive Participle
anviṣyamāṇa m. n. anviṣyamāṇā f.

Future Active Participle
anveṣiṣyat m. n. anveṣiṣyantī f.

Future Middle Participle
anveṣiṣyamāṇa m. n. anveṣiṣyamāṇā f.

Future Passive Participle
anveṣitavya m. n. anveṣitavyā f.

Future Passive Participle
anveṣya m. n. anveṣyā f.

Future Passive Participle
anveṣaṇīya m. n. anveṣaṇīyā f.

Perfect Active Participle
ananviṣvas m. n. ananviṣuṣī f.

Perfect Middle Participle
ananviṣāṇa m. n. ananviṣāṇā f.

Indeclinable forms

Infinitive
anveṣitum

Absolutive
anviṣṭvā

Absolutive
-anviṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria