Declension table of ?anveṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanveṣiṣyantī anveṣiṣyantyau anveṣiṣyantyaḥ
Vocativeanveṣiṣyanti anveṣiṣyantyau anveṣiṣyantyaḥ
Accusativeanveṣiṣyantīm anveṣiṣyantyau anveṣiṣyantīḥ
Instrumentalanveṣiṣyantyā anveṣiṣyantībhyām anveṣiṣyantībhiḥ
Dativeanveṣiṣyantyai anveṣiṣyantībhyām anveṣiṣyantībhyaḥ
Ablativeanveṣiṣyantyāḥ anveṣiṣyantībhyām anveṣiṣyantībhyaḥ
Genitiveanveṣiṣyantyāḥ anveṣiṣyantyoḥ anveṣiṣyantīnām
Locativeanveṣiṣyantyām anveṣiṣyantyoḥ anveṣiṣyantīṣu

Compound anveṣiṣyanti - anveṣiṣyantī -

Adverb -anveṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria