तिङन्तावली अन्विष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेषति अन्वेषतः अन्वेषन्ति
मध्यमअन्वेषसि अन्वेषथः अन्वेषथ
उत्तमअन्वेषामि अन्वेषावः अन्वेषामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वेषते अन्वेषेते अन्वेषन्ते
मध्यमअन्वेषसे अन्वेषेथे अन्वेषध्वे
उत्तमअन्वेषे अन्वेषावहे अन्वेषामहे


कर्मणिएकद्विबहु
प्रथमअन्विष्यते अन्विष्येते अन्विष्यन्ते
मध्यमअन्विष्यसे अन्विष्येथे अन्विष्यध्वे
उत्तमअन्विष्ये अन्विष्यावहे अन्विष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्वेषत् आन्वेषताम् आन्वेषन्
मध्यमआन्वेषः आन्वेषतम् आन्वेषत
उत्तमआन्वेषम् आन्वेषाव आन्वेषाम


आत्मनेपदेएकद्विबहु
प्रथमआन्वेषत आन्वेषेताम् आन्वेषन्त
मध्यमआन्वेषथाः आन्वेषेथाम् आन्वेषध्वम्
उत्तमआन्वेषे आन्वेषावहि आन्वेषामहि


कर्मणिएकद्विबहु
प्रथमआन्विष्यत आन्विष्येताम् आन्विष्यन्त
मध्यमआन्विष्यथाः आन्विष्येथाम् आन्विष्यध्वम्
उत्तमआन्विष्ये आन्विष्यावहि आन्विष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वेषेत् अन्वेषेताम् अन्वेषेयुः
मध्यमअन्वेषेः अन्वेषेतम् अन्वेषेत
उत्तमअन्वेषेयम् अन्वेषेव अन्वेषेम


आत्मनेपदेएकद्विबहु
प्रथमअन्वेषेत अन्वेषेयाताम् अन्वेषेरन्
मध्यमअन्वेषेथाः अन्वेषेयाथाम् अन्वेषेध्वम्
उत्तमअन्वेषेय अन्वेषेवहि अन्वेषेमहि


कर्मणिएकद्विबहु
प्रथमअन्विष्येत अन्विष्येयाताम् अन्विष्येरन्
मध्यमअन्विष्येथाः अन्विष्येयाथाम् अन्विष्येध्वम्
उत्तमअन्विष्येय अन्विष्येवहि अन्विष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेषतु अन्वेषताम् अन्वेषन्तु
मध्यमअन्वेष अन्वेषतम् अन्वेषत
उत्तमअन्वेषाणि अन्वेषाव अन्वेषाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वेषताम् अन्वेषेताम् अन्वेषन्ताम्
मध्यमअन्वेषस्व अन्वेषेथाम् अन्वेषध्वम्
उत्तमअन्वेषै अन्वेषावहै अन्वेषामहै


कर्मणिएकद्विबहु
प्रथमअन्विष्यताम् अन्विष्येताम् अन्विष्यन्ताम्
मध्यमअन्विष्यस्व अन्विष्येथाम् अन्विष्यध्वम्
उत्तमअन्विष्यै अन्विष्यावहै अन्विष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेषिष्यति अन्वेषिष्यतः अन्वेषिष्यन्ति
मध्यमअन्वेषिष्यसि अन्वेषिष्यथः अन्वेषिष्यथ
उत्तमअन्वेषिष्यामि अन्वेषिष्यावः अन्वेषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वेषिष्यते अन्वेषिष्येते अन्वेषिष्यन्ते
मध्यमअन्वेषिष्यसे अन्वेषिष्येथे अन्वेषिष्यध्वे
उत्तमअन्वेषिष्ये अन्वेषिष्यावहे अन्वेषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेषिता अन्वेषितारौ अन्वेषितारः
मध्यमअन्वेषितासि अन्वेषितास्थः अन्वेषितास्थ
उत्तमअन्वेषितास्मि अन्वेषितास्वः अन्वेषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनन्वेष अनन्विषतुः अनन्विषुः
मध्यमअनन्वेषिथ अनन्विषथुः अनन्विष
उत्तमअनन्वेष अनन्विषिव अनन्विषिम


आत्मनेपदेएकद्विबहु
प्रथमअनन्विषे अनन्विषाते अनन्विषिरे
मध्यमअनन्विषिषे अनन्विषाथे अनन्विषिध्वे
उत्तमअनन्विषे अनन्विषिवहे अनन्विषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्विष्यात् अन्विष्यास्ताम् अन्विष्यासुः
मध्यमअन्विष्याः अन्विष्यास्तम् अन्विष्यास्त
उत्तमअन्विष्यासम् अन्विष्यास्व अन्विष्यास्म

कृदन्त

क्त
अन्विष्ट m. n. अन्विष्टा f.

क्तवतु
अन्विष्टवत् m. n. अन्विष्टवती f.

शतृ
अन्वेषत् m. n. अन्वेषन्ती f.

शानच्
अन्वेषमाण m. n. अन्वेषमाणा f.

शानच् कर्मणि
अन्विष्यमाण m. n. अन्विष्यमाणा f.

लुडादेश पर
अन्वेषिष्यत् m. n. अन्वेषिष्यन्ती f.

लुडादेश आत्म
अन्वेषिष्यमाण m. n. अन्वेषिष्यमाणा f.

तव्य
अन्वेषितव्य m. n. अन्वेषितव्या f.

यत्
अन्वेष्य m. n. अन्वेष्या f.

अनीयर्
अन्वेषणीय m. n. अन्वेषणीया f.

लिडादेश पर
अनन्विष्वस् m. n. अनन्विषुषी f.

लिडादेश आत्म
अनन्विषाण m. n. अनन्विषाणा f.

अव्यय

तुमुन्
अन्वेषितुम्

क्त्वा
अन्विष्ट्वा

ल्यप्
॰अन्विष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria