Declension table of ?anveṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanveṣiṣyamāṇaḥ anveṣiṣyamāṇau anveṣiṣyamāṇāḥ
Vocativeanveṣiṣyamāṇa anveṣiṣyamāṇau anveṣiṣyamāṇāḥ
Accusativeanveṣiṣyamāṇam anveṣiṣyamāṇau anveṣiṣyamāṇān
Instrumentalanveṣiṣyamāṇena anveṣiṣyamāṇābhyām anveṣiṣyamāṇaiḥ anveṣiṣyamāṇebhiḥ
Dativeanveṣiṣyamāṇāya anveṣiṣyamāṇābhyām anveṣiṣyamāṇebhyaḥ
Ablativeanveṣiṣyamāṇāt anveṣiṣyamāṇābhyām anveṣiṣyamāṇebhyaḥ
Genitiveanveṣiṣyamāṇasya anveṣiṣyamāṇayoḥ anveṣiṣyamāṇānām
Locativeanveṣiṣyamāṇe anveṣiṣyamāṇayoḥ anveṣiṣyamāṇeṣu

Compound anveṣiṣyamāṇa -

Adverb -anveṣiṣyamāṇam -anveṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria