Declension table of ?anveṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeanveṣamāṇam anveṣamāṇe anveṣamāṇāni
Vocativeanveṣamāṇa anveṣamāṇe anveṣamāṇāni
Accusativeanveṣamāṇam anveṣamāṇe anveṣamāṇāni
Instrumentalanveṣamāṇena anveṣamāṇābhyām anveṣamāṇaiḥ
Dativeanveṣamāṇāya anveṣamāṇābhyām anveṣamāṇebhyaḥ
Ablativeanveṣamāṇāt anveṣamāṇābhyām anveṣamāṇebhyaḥ
Genitiveanveṣamāṇasya anveṣamāṇayoḥ anveṣamāṇānām
Locativeanveṣamāṇe anveṣamāṇayoḥ anveṣamāṇeṣu

Compound anveṣamāṇa -

Adverb -anveṣamāṇam -anveṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria