Declension table of ?anveṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeanveṣaṇīyam anveṣaṇīye anveṣaṇīyāni
Vocativeanveṣaṇīya anveṣaṇīye anveṣaṇīyāni
Accusativeanveṣaṇīyam anveṣaṇīye anveṣaṇīyāni
Instrumentalanveṣaṇīyena anveṣaṇīyābhyām anveṣaṇīyaiḥ
Dativeanveṣaṇīyāya anveṣaṇīyābhyām anveṣaṇīyebhyaḥ
Ablativeanveṣaṇīyāt anveṣaṇīyābhyām anveṣaṇīyebhyaḥ
Genitiveanveṣaṇīyasya anveṣaṇīyayoḥ anveṣaṇīyānām
Locativeanveṣaṇīye anveṣaṇīyayoḥ anveṣaṇīyeṣu

Compound anveṣaṇīya -

Adverb -anveṣaṇīyam -anveṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria