Declension table of ?anveṣat

Deva

NeuterSingularDualPlural
Nominativeanveṣat anveṣantī anveṣatī anveṣanti
Vocativeanveṣat anveṣantī anveṣatī anveṣanti
Accusativeanveṣat anveṣantī anveṣatī anveṣanti
Instrumentalanveṣatā anveṣadbhyām anveṣadbhiḥ
Dativeanveṣate anveṣadbhyām anveṣadbhyaḥ
Ablativeanveṣataḥ anveṣadbhyām anveṣadbhyaḥ
Genitiveanveṣataḥ anveṣatoḥ anveṣatām
Locativeanveṣati anveṣatoḥ anveṣatsu

Adverb -anveṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria