Declension table of ?anveṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanveṣiṣyamāṇā anveṣiṣyamāṇe anveṣiṣyamāṇāḥ
Vocativeanveṣiṣyamāṇe anveṣiṣyamāṇe anveṣiṣyamāṇāḥ
Accusativeanveṣiṣyamāṇām anveṣiṣyamāṇe anveṣiṣyamāṇāḥ
Instrumentalanveṣiṣyamāṇayā anveṣiṣyamāṇābhyām anveṣiṣyamāṇābhiḥ
Dativeanveṣiṣyamāṇāyai anveṣiṣyamāṇābhyām anveṣiṣyamāṇābhyaḥ
Ablativeanveṣiṣyamāṇāyāḥ anveṣiṣyamāṇābhyām anveṣiṣyamāṇābhyaḥ
Genitiveanveṣiṣyamāṇāyāḥ anveṣiṣyamāṇayoḥ anveṣiṣyamāṇānām
Locativeanveṣiṣyamāṇāyām anveṣiṣyamāṇayoḥ anveṣiṣyamāṇāsu

Adverb -anveṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria