Declension table of ?anveṣitavya

Deva

NeuterSingularDualPlural
Nominativeanveṣitavyam anveṣitavye anveṣitavyāni
Vocativeanveṣitavya anveṣitavye anveṣitavyāni
Accusativeanveṣitavyam anveṣitavye anveṣitavyāni
Instrumentalanveṣitavyena anveṣitavyābhyām anveṣitavyaiḥ
Dativeanveṣitavyāya anveṣitavyābhyām anveṣitavyebhyaḥ
Ablativeanveṣitavyāt anveṣitavyābhyām anveṣitavyebhyaḥ
Genitiveanveṣitavyasya anveṣitavyayoḥ anveṣitavyānām
Locativeanveṣitavye anveṣitavyayoḥ anveṣitavyeṣu

Compound anveṣitavya -

Adverb -anveṣitavyam -anveṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria