Declension table of ?anveṣat

Deva

MasculineSingularDualPlural
Nominativeanveṣan anveṣantau anveṣantaḥ
Vocativeanveṣan anveṣantau anveṣantaḥ
Accusativeanveṣantam anveṣantau anveṣataḥ
Instrumentalanveṣatā anveṣadbhyām anveṣadbhiḥ
Dativeanveṣate anveṣadbhyām anveṣadbhyaḥ
Ablativeanveṣataḥ anveṣadbhyām anveṣadbhyaḥ
Genitiveanveṣataḥ anveṣatoḥ anveṣatām
Locativeanveṣati anveṣatoḥ anveṣatsu

Compound anveṣat -

Adverb -anveṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria