Declension table of anviṣṭa

Deva

NeuterSingularDualPlural
Nominativeanviṣṭam anviṣṭe anviṣṭāni
Vocativeanviṣṭa anviṣṭe anviṣṭāni
Accusativeanviṣṭam anviṣṭe anviṣṭāni
Instrumentalanviṣṭena anviṣṭābhyām anviṣṭaiḥ
Dativeanviṣṭāya anviṣṭābhyām anviṣṭebhyaḥ
Ablativeanviṣṭāt anviṣṭābhyām anviṣṭebhyaḥ
Genitiveanviṣṭasya anviṣṭayoḥ anviṣṭānām
Locativeanviṣṭe anviṣṭayoḥ anviṣṭeṣu

Compound anviṣṭa -

Adverb -anviṣṭam -anviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria