Declension table of anviṣṭa

Deva

MasculineSingularDualPlural
Nominativeanviṣṭaḥ anviṣṭau anviṣṭāḥ
Vocativeanviṣṭa anviṣṭau anviṣṭāḥ
Accusativeanviṣṭam anviṣṭau anviṣṭān
Instrumentalanviṣṭena anviṣṭābhyām anviṣṭaiḥ anviṣṭebhiḥ
Dativeanviṣṭāya anviṣṭābhyām anviṣṭebhyaḥ
Ablativeanviṣṭāt anviṣṭābhyām anviṣṭebhyaḥ
Genitiveanviṣṭasya anviṣṭayoḥ anviṣṭānām
Locativeanviṣṭe anviṣṭayoḥ anviṣṭeṣu

Compound anviṣṭa -

Adverb -anviṣṭam -anviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria