Declension table of ?anveṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeanveṣiṣyan anveṣiṣyantau anveṣiṣyantaḥ
Vocativeanveṣiṣyan anveṣiṣyantau anveṣiṣyantaḥ
Accusativeanveṣiṣyantam anveṣiṣyantau anveṣiṣyataḥ
Instrumentalanveṣiṣyatā anveṣiṣyadbhyām anveṣiṣyadbhiḥ
Dativeanveṣiṣyate anveṣiṣyadbhyām anveṣiṣyadbhyaḥ
Ablativeanveṣiṣyataḥ anveṣiṣyadbhyām anveṣiṣyadbhyaḥ
Genitiveanveṣiṣyataḥ anveṣiṣyatoḥ anveṣiṣyatām
Locativeanveṣiṣyati anveṣiṣyatoḥ anveṣiṣyatsu

Compound anveṣiṣyat -

Adverb -anveṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria