Declension table of ?anveṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeanveṣamāṇā anveṣamāṇe anveṣamāṇāḥ
Vocativeanveṣamāṇe anveṣamāṇe anveṣamāṇāḥ
Accusativeanveṣamāṇām anveṣamāṇe anveṣamāṇāḥ
Instrumentalanveṣamāṇayā anveṣamāṇābhyām anveṣamāṇābhiḥ
Dativeanveṣamāṇāyai anveṣamāṇābhyām anveṣamāṇābhyaḥ
Ablativeanveṣamāṇāyāḥ anveṣamāṇābhyām anveṣamāṇābhyaḥ
Genitiveanveṣamāṇāyāḥ anveṣamāṇayoḥ anveṣamāṇānām
Locativeanveṣamāṇāyām anveṣamāṇayoḥ anveṣamāṇāsu

Adverb -anveṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria