Declension table of ?anviṣṭavat

Deva

MasculineSingularDualPlural
Nominativeanviṣṭavān anviṣṭavantau anviṣṭavantaḥ
Vocativeanviṣṭavan anviṣṭavantau anviṣṭavantaḥ
Accusativeanviṣṭavantam anviṣṭavantau anviṣṭavataḥ
Instrumentalanviṣṭavatā anviṣṭavadbhyām anviṣṭavadbhiḥ
Dativeanviṣṭavate anviṣṭavadbhyām anviṣṭavadbhyaḥ
Ablativeanviṣṭavataḥ anviṣṭavadbhyām anviṣṭavadbhyaḥ
Genitiveanviṣṭavataḥ anviṣṭavatoḥ anviṣṭavatām
Locativeanviṣṭavati anviṣṭavatoḥ anviṣṭavatsu

Compound anviṣṭavat -

Adverb -anviṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria