Declension table of ?anveṣantī

Deva

FeminineSingularDualPlural
Nominativeanveṣantī anveṣantyau anveṣantyaḥ
Vocativeanveṣanti anveṣantyau anveṣantyaḥ
Accusativeanveṣantīm anveṣantyau anveṣantīḥ
Instrumentalanveṣantyā anveṣantībhyām anveṣantībhiḥ
Dativeanveṣantyai anveṣantībhyām anveṣantībhyaḥ
Ablativeanveṣantyāḥ anveṣantībhyām anveṣantībhyaḥ
Genitiveanveṣantyāḥ anveṣantyoḥ anveṣantīnām
Locativeanveṣantyām anveṣantyoḥ anveṣantīṣu

Compound anveṣanti - anveṣantī -

Adverb -anveṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria