Declension table of ?anveṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeanveṣaṇīyaḥ anveṣaṇīyau anveṣaṇīyāḥ
Vocativeanveṣaṇīya anveṣaṇīyau anveṣaṇīyāḥ
Accusativeanveṣaṇīyam anveṣaṇīyau anveṣaṇīyān
Instrumentalanveṣaṇīyena anveṣaṇīyābhyām anveṣaṇīyaiḥ anveṣaṇīyebhiḥ
Dativeanveṣaṇīyāya anveṣaṇīyābhyām anveṣaṇīyebhyaḥ
Ablativeanveṣaṇīyāt anveṣaṇīyābhyām anveṣaṇīyebhyaḥ
Genitiveanveṣaṇīyasya anveṣaṇīyayoḥ anveṣaṇīyānām
Locativeanveṣaṇīye anveṣaṇīyayoḥ anveṣaṇīyeṣu

Compound anveṣaṇīya -

Adverb -anveṣaṇīyam -anveṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria