Declension table of ?anveṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeanveṣaṇīyā anveṣaṇīye anveṣaṇīyāḥ
Vocativeanveṣaṇīye anveṣaṇīye anveṣaṇīyāḥ
Accusativeanveṣaṇīyām anveṣaṇīye anveṣaṇīyāḥ
Instrumentalanveṣaṇīyayā anveṣaṇīyābhyām anveṣaṇīyābhiḥ
Dativeanveṣaṇīyāyai anveṣaṇīyābhyām anveṣaṇīyābhyaḥ
Ablativeanveṣaṇīyāyāḥ anveṣaṇīyābhyām anveṣaṇīyābhyaḥ
Genitiveanveṣaṇīyāyāḥ anveṣaṇīyayoḥ anveṣaṇīyānām
Locativeanveṣaṇīyāyām anveṣaṇīyayoḥ anveṣaṇīyāsu

Adverb -anveṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria