Declension table of ?anveṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanveṣiṣyamāṇam anveṣiṣyamāṇe anveṣiṣyamāṇāni
Vocativeanveṣiṣyamāṇa anveṣiṣyamāṇe anveṣiṣyamāṇāni
Accusativeanveṣiṣyamāṇam anveṣiṣyamāṇe anveṣiṣyamāṇāni
Instrumentalanveṣiṣyamāṇena anveṣiṣyamāṇābhyām anveṣiṣyamāṇaiḥ
Dativeanveṣiṣyamāṇāya anveṣiṣyamāṇābhyām anveṣiṣyamāṇebhyaḥ
Ablativeanveṣiṣyamāṇāt anveṣiṣyamāṇābhyām anveṣiṣyamāṇebhyaḥ
Genitiveanveṣiṣyamāṇasya anveṣiṣyamāṇayoḥ anveṣiṣyamāṇānām
Locativeanveṣiṣyamāṇe anveṣiṣyamāṇayoḥ anveṣiṣyamāṇeṣu

Compound anveṣiṣyamāṇa -

Adverb -anveṣiṣyamāṇam -anveṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria