Declension table of ?anveṣya

Deva

MasculineSingularDualPlural
Nominativeanveṣyaḥ anveṣyau anveṣyāḥ
Vocativeanveṣya anveṣyau anveṣyāḥ
Accusativeanveṣyam anveṣyau anveṣyān
Instrumentalanveṣyeṇa anveṣyābhyām anveṣyaiḥ anveṣyebhiḥ
Dativeanveṣyāya anveṣyābhyām anveṣyebhyaḥ
Ablativeanveṣyāt anveṣyābhyām anveṣyebhyaḥ
Genitiveanveṣyasya anveṣyayoḥ anveṣyāṇām
Locativeanveṣye anveṣyayoḥ anveṣyeṣu

Compound anveṣya -

Adverb -anveṣyam -anveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria