Declension table of ?anveṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeanveṣamāṇaḥ anveṣamāṇau anveṣamāṇāḥ
Vocativeanveṣamāṇa anveṣamāṇau anveṣamāṇāḥ
Accusativeanveṣamāṇam anveṣamāṇau anveṣamāṇān
Instrumentalanveṣamāṇena anveṣamāṇābhyām anveṣamāṇaiḥ anveṣamāṇebhiḥ
Dativeanveṣamāṇāya anveṣamāṇābhyām anveṣamāṇebhyaḥ
Ablativeanveṣamāṇāt anveṣamāṇābhyām anveṣamāṇebhyaḥ
Genitiveanveṣamāṇasya anveṣamāṇayoḥ anveṣamāṇānām
Locativeanveṣamāṇe anveṣamāṇayoḥ anveṣamāṇeṣu

Compound anveṣamāṇa -

Adverb -anveṣamāṇam -anveṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria