Declension table of ?anviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanviṣyamāṇā anviṣyamāṇe anviṣyamāṇāḥ
Vocativeanviṣyamāṇe anviṣyamāṇe anviṣyamāṇāḥ
Accusativeanviṣyamāṇām anviṣyamāṇe anviṣyamāṇāḥ
Instrumentalanviṣyamāṇayā anviṣyamāṇābhyām anviṣyamāṇābhiḥ
Dativeanviṣyamāṇāyai anviṣyamāṇābhyām anviṣyamāṇābhyaḥ
Ablativeanviṣyamāṇāyāḥ anviṣyamāṇābhyām anviṣyamāṇābhyaḥ
Genitiveanviṣyamāṇāyāḥ anviṣyamāṇayoḥ anviṣyamāṇānām
Locativeanviṣyamāṇāyām anviṣyamāṇayoḥ anviṣyamāṇāsu

Adverb -anviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria