Declension table of ?anveṣya

Deva

NeuterSingularDualPlural
Nominativeanveṣyam anveṣye anveṣyāṇi
Vocativeanveṣya anveṣye anveṣyāṇi
Accusativeanveṣyam anveṣye anveṣyāṇi
Instrumentalanveṣyeṇa anveṣyābhyām anveṣyaiḥ
Dativeanveṣyāya anveṣyābhyām anveṣyebhyaḥ
Ablativeanveṣyāt anveṣyābhyām anveṣyebhyaḥ
Genitiveanveṣyasya anveṣyayoḥ anveṣyāṇām
Locativeanveṣye anveṣyayoḥ anveṣyeṣu

Compound anveṣya -

Adverb -anveṣyam -anveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria