Conjugation tables of ?anvaś
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
anvaśnomi
anvaśnuvaḥ
anvaśnumaḥ
Second
anvaśnoṣi
anvaśnuthaḥ
anvaśnutha
Third
anvaśnoti
anvaśnutaḥ
anvaśnuvanti
Middle
Singular
Dual
Plural
First
anvaśnuve
anvaśnuvahe
anvaśnumahe
Second
anvaśnuṣe
anvaśnuvāthe
anvaśnudhve
Third
anvaśnute
anvaśnuvāte
anvaśnuvate
Passive
Singular
Dual
Plural
First
anvaśye
anvaśyāvahe
anvaśyāmahe
Second
anvaśyase
anvaśyethe
anvaśyadhve
Third
anvaśyate
anvaśyete
anvaśyante
Imperfect
Active
Singular
Dual
Plural
First
ānvaśnavam
ānvaśnuva
ānvaśnuma
Second
ānvaśnoḥ
ānvaśnutam
ānvaśnuta
Third
ānvaśnot
ānvaśnutām
ānvaśnuvan
Middle
Singular
Dual
Plural
First
ānvaśnuvi
ānvaśnuvahi
ānvaśnumahi
Second
ānvaśnuthāḥ
ānvaśnuvāthām
ānvaśnudhvam
Third
ānvaśnuta
ānvaśnuvātām
ānvaśnuvata
Passive
Singular
Dual
Plural
First
ānvaśye
ānvaśyāvahi
ānvaśyāmahi
Second
ānvaśyathāḥ
ānvaśyethām
ānvaśyadhvam
Third
ānvaśyata
ānvaśyetām
ānvaśyanta
Optative
Active
Singular
Dual
Plural
First
anvaśnuyām
anvaśnuyāva
anvaśnuyāma
Second
anvaśnuyāḥ
anvaśnuyātam
anvaśnuyāta
Third
anvaśnuyāt
anvaśnuyātām
anvaśnuyuḥ
Middle
Singular
Dual
Plural
First
anvaśnuvīya
anvaśnuvīvahi
anvaśnuvīmahi
Second
anvaśnuvīthāḥ
anvaśnuvīyāthām
anvaśnuvīdhvam
Third
anvaśnuvīta
anvaśnuvīyātām
anvaśnuvīran
Passive
Singular
Dual
Plural
First
anvaśyeya
anvaśyevahi
anvaśyemahi
Second
anvaśyethāḥ
anvaśyeyāthām
anvaśyedhvam
Third
anvaśyeta
anvaśyeyātām
anvaśyeran
Imperative
Active
Singular
Dual
Plural
First
anvaśnavāni
anvaśnavāva
anvaśnavāma
Second
anvaśnuhi
anvaśnutam
anvaśnuta
Third
anvaśnotu
anvaśnutām
anvaśnuvantu
Middle
Singular
Dual
Plural
First
anvaśnavai
anvaśnavāvahai
anvaśnavāmahai
Second
anvaśnuṣva
anvaśnuvāthām
anvaśnudhvam
Third
anvaśnutām
anvaśnuvātām
anvaśnuvatām
Passive
Singular
Dual
Plural
First
anvaśyai
anvaśyāvahai
anvaśyāmahai
Second
anvaśyasva
anvaśyethām
anvaśyadhvam
Third
anvaśyatām
anvaśyetām
anvaśyantām
Future
Active
Singular
Dual
Plural
First
anvaśiṣyāmi
anvaśiṣyāvaḥ
anvaśiṣyāmaḥ
Second
anvaśiṣyasi
anvaśiṣyathaḥ
anvaśiṣyatha
Third
anvaśiṣyati
anvaśiṣyataḥ
anvaśiṣyanti
Middle
Singular
Dual
Plural
First
anvaśiṣye
anvaśiṣyāvahe
anvaśiṣyāmahe
Second
anvaśiṣyase
anvaśiṣyethe
anvaśiṣyadhve
Third
anvaśiṣyate
anvaśiṣyete
anvaśiṣyante
Future2
Active
Singular
Dual
Plural
First
anvaśitāsmi
anvaśitāsvaḥ
anvaśitāsmaḥ
Second
anvaśitāsi
anvaśitāsthaḥ
anvaśitāstha
Third
anvaśitā
anvaśitārau
anvaśitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ananvaśa
ananvaśiva
ananvaśima
Second
ananvaśitha
ananvaśathuḥ
ananvaśa
Third
ananvaśa
ananvaśatuḥ
ananvaśuḥ
Middle
Singular
Dual
Plural
First
ananvaśe
ananvaśivahe
ananvaśimahe
Second
ananvaśiṣe
ananvaśāthe
ananvaśidhve
Third
ananvaśe
ananvaśāte
ananvaśire
Benedictive
Active
Singular
Dual
Plural
First
anvaśyāsam
anvaśyāsva
anvaśyāsma
Second
anvaśyāḥ
anvaśyāstam
anvaśyāsta
Third
anvaśyāt
anvaśyāstām
anvaśyāsuḥ
Participles
Past Passive Participle
anvaṣṭa
m.
n.
anvaṣṭā
f.
Past Active Participle
anvaṣṭavat
m.
n.
anvaṣṭavatī
f.
Present Active Participle
anvaśnuvat
m.
n.
anvaśnuvatī
f.
Present Middle Participle
anvaśnvāna
m.
n.
anvaśnvānā
f.
Present Passive Participle
anvaśyamāna
m.
n.
anvaśyamānā
f.
Future Active Participle
anvaśiṣyat
m.
n.
anvaśiṣyantī
f.
Future Middle Participle
anvaśiṣyamāṇa
m.
n.
anvaśiṣyamāṇā
f.
Future Passive Participle
anvaśitavya
m.
n.
anvaśitavyā
f.
Future Passive Participle
anvāśya
m.
n.
anvāśyā
f.
Future Passive Participle
anvaśanīya
m.
n.
anvaśanīyā
f.
Perfect Active Participle
ananvaśvas
m.
n.
ananvaśuṣī
f.
Perfect Middle Participle
ananvaśāna
m.
n.
ananvaśānā
f.
Indeclinable forms
Infinitive
anvaśitum
Absolutive
anvaṣṭvā
Absolutive
-anvaśya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024