Declension table of ?anvaśnvāna

Deva

MasculineSingularDualPlural
Nominativeanvaśnvānaḥ anvaśnvānau anvaśnvānāḥ
Vocativeanvaśnvāna anvaśnvānau anvaśnvānāḥ
Accusativeanvaśnvānam anvaśnvānau anvaśnvānān
Instrumentalanvaśnvānena anvaśnvānābhyām anvaśnvānaiḥ anvaśnvānebhiḥ
Dativeanvaśnvānāya anvaśnvānābhyām anvaśnvānebhyaḥ
Ablativeanvaśnvānāt anvaśnvānābhyām anvaśnvānebhyaḥ
Genitiveanvaśnvānasya anvaśnvānayoḥ anvaśnvānānām
Locativeanvaśnvāne anvaśnvānayoḥ anvaśnvāneṣu

Compound anvaśnvāna -

Adverb -anvaśnvānam -anvaśnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria