Declension table of ?anvaṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeanvaṣṭavatī anvaṣṭavatyau anvaṣṭavatyaḥ
Vocativeanvaṣṭavati anvaṣṭavatyau anvaṣṭavatyaḥ
Accusativeanvaṣṭavatīm anvaṣṭavatyau anvaṣṭavatīḥ
Instrumentalanvaṣṭavatyā anvaṣṭavatībhyām anvaṣṭavatībhiḥ
Dativeanvaṣṭavatyai anvaṣṭavatībhyām anvaṣṭavatībhyaḥ
Ablativeanvaṣṭavatyāḥ anvaṣṭavatībhyām anvaṣṭavatībhyaḥ
Genitiveanvaṣṭavatyāḥ anvaṣṭavatyoḥ anvaṣṭavatīnām
Locativeanvaṣṭavatyām anvaṣṭavatyoḥ anvaṣṭavatīṣu

Compound anvaṣṭavati - anvaṣṭavatī -

Adverb -anvaṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria