Declension table of ?anvaśnvānā

Deva

FeminineSingularDualPlural
Nominativeanvaśnvānā anvaśnvāne anvaśnvānāḥ
Vocativeanvaśnvāne anvaśnvāne anvaśnvānāḥ
Accusativeanvaśnvānām anvaśnvāne anvaśnvānāḥ
Instrumentalanvaśnvānayā anvaśnvānābhyām anvaśnvānābhiḥ
Dativeanvaśnvānāyai anvaśnvānābhyām anvaśnvānābhyaḥ
Ablativeanvaśnvānāyāḥ anvaśnvānābhyām anvaśnvānābhyaḥ
Genitiveanvaśnvānāyāḥ anvaśnvānayoḥ anvaśnvānānām
Locativeanvaśnvānāyām anvaśnvānayoḥ anvaśnvānāsu

Adverb -anvaśnvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria