तिङन्तावली ?अन्वश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्वश्नोति अन्वश्नुतः अन्वश्नुवन्ति
मध्यमअन्वश्नोषि अन्वश्नुथः अन्वश्नुथ
उत्तमअन्वश्नोमि अन्वश्नुवः अन्वश्नुमः


आत्मनेपदेएकद्विबहु
प्रथमअन्वश्नुते अन्वश्नुवाते अन्वश्नुवते
मध्यमअन्वश्नुषे अन्वश्नुवाथे अन्वश्नुध्वे
उत्तमअन्वश्नुवे अन्वश्नुवहे अन्वश्नुमहे


कर्मणिएकद्विबहु
प्रथमअन्वश्यते अन्वश्येते अन्वश्यन्ते
मध्यमअन्वश्यसे अन्वश्येथे अन्वश्यध्वे
उत्तमअन्वश्ये अन्वश्यावहे अन्वश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्वश्नोत् आन्वश्नुताम् आन्वश्नुवन्
मध्यमआन्वश्नोः आन्वश्नुतम् आन्वश्नुत
उत्तमआन्वश्नवम् आन्वश्नुव आन्वश्नुम


आत्मनेपदेएकद्विबहु
प्रथमआन्वश्नुत आन्वश्नुवाताम् आन्वश्नुवत
मध्यमआन्वश्नुथाः आन्वश्नुवाथाम् आन्वश्नुध्वम्
उत्तमआन्वश्नुवि आन्वश्नुवहि आन्वश्नुमहि


कर्मणिएकद्विबहु
प्रथमआन्वश्यत आन्वश्येताम् आन्वश्यन्त
मध्यमआन्वश्यथाः आन्वश्येथाम् आन्वश्यध्वम्
उत्तमआन्वश्ये आन्वश्यावहि आन्वश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वश्नुयात् अन्वश्नुयाताम् अन्वश्नुयुः
मध्यमअन्वश्नुयाः अन्वश्नुयातम् अन्वश्नुयात
उत्तमअन्वश्नुयाम् अन्वश्नुयाव अन्वश्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वश्नुवीत अन्वश्नुवीयाताम् अन्वश्नुवीरन्
मध्यमअन्वश्नुवीथाः अन्वश्नुवीयाथाम् अन्वश्नुवीध्वम्
उत्तमअन्वश्नुवीय अन्वश्नुवीवहि अन्वश्नुवीमहि


कर्मणिएकद्विबहु
प्रथमअन्वश्येत अन्वश्येयाताम् अन्वश्येरन्
मध्यमअन्वश्येथाः अन्वश्येयाथाम् अन्वश्येध्वम्
उत्तमअन्वश्येय अन्वश्येवहि अन्वश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्वश्नोतु अन्वश्नुताम् अन्वश्नुवन्तु
मध्यमअन्वश्नुहि अन्वश्नुतम् अन्वश्नुत
उत्तमअन्वश्नवानि अन्वश्नवाव अन्वश्नवाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वश्नुताम् अन्वश्नुवाताम् अन्वश्नुवताम्
मध्यमअन्वश्नुष्व अन्वश्नुवाथाम् अन्वश्नुध्वम्
उत्तमअन्वश्नवै अन्वश्नवावहै अन्वश्नवामहै


कर्मणिएकद्विबहु
प्रथमअन्वश्यताम् अन्वश्येताम् अन्वश्यन्ताम्
मध्यमअन्वश्यस्व अन्वश्येथाम् अन्वश्यध्वम्
उत्तमअन्वश्यै अन्वश्यावहै अन्वश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्वशिष्यति अन्वशिष्यतः अन्वशिष्यन्ति
मध्यमअन्वशिष्यसि अन्वशिष्यथः अन्वशिष्यथ
उत्तमअन्वशिष्यामि अन्वशिष्यावः अन्वशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वशिष्यते अन्वशिष्येते अन्वशिष्यन्ते
मध्यमअन्वशिष्यसे अन्वशिष्येथे अन्वशिष्यध्वे
उत्तमअन्वशिष्ये अन्वशिष्यावहे अन्वशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्वशिता अन्वशितारौ अन्वशितारः
मध्यमअन्वशितासि अन्वशितास्थः अन्वशितास्थ
उत्तमअन्वशितास्मि अन्वशितास्वः अन्वशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनन्वश अनन्वशतुः अनन्वशुः
मध्यमअनन्वशिथ अनन्वशथुः अनन्वश
उत्तमअनन्वश अनन्वशिव अनन्वशिम


आत्मनेपदेएकद्विबहु
प्रथमअनन्वशे अनन्वशाते अनन्वशिरे
मध्यमअनन्वशिषे अनन्वशाथे अनन्वशिध्वे
उत्तमअनन्वशे अनन्वशिवहे अनन्वशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वश्यात् अन्वश्यास्ताम् अन्वश्यासुः
मध्यमअन्वश्याः अन्वश्यास्तम् अन्वश्यास्त
उत्तमअन्वश्यासम् अन्वश्यास्व अन्वश्यास्म

कृदन्त

क्त
अन्वष्ट m. n. अन्वष्टा f.

क्तवतु
अन्वष्टवत् m. n. अन्वष्टवती f.

शतृ
अन्वश्नुवत् m. n. अन्वश्नुवती f.

शानच्
अन्वश्न्वान m. n. अन्वश्न्वाना f.

शानच् कर्मणि
अन्वश्यमान m. n. अन्वश्यमाना f.

लुडादेश पर
अन्वशिष्यत् m. n. अन्वशिष्यन्ती f.

लुडादेश आत्म
अन्वशिष्यमाण m. n. अन्वशिष्यमाणा f.

तव्य
अन्वशितव्य m. n. अन्वशितव्या f.

यत्
अन्वाश्य m. n. अन्वाश्या f.

अनीयर्
अन्वशनीय m. n. अन्वशनीया f.

लिडादेश पर
अनन्वश्वस् m. n. अनन्वशुषी f.

लिडादेश आत्म
अनन्वशान m. n. अनन्वशाना f.

अव्यय

तुमुन्
अन्वशितुम्

क्त्वा
अन्वष्ट्वा

ल्यप्
॰अन्वश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria