Declension table of ?anvaṣṭā

Deva

FeminineSingularDualPlural
Nominativeanvaṣṭā anvaṣṭe anvaṣṭāḥ
Vocativeanvaṣṭe anvaṣṭe anvaṣṭāḥ
Accusativeanvaṣṭām anvaṣṭe anvaṣṭāḥ
Instrumentalanvaṣṭayā anvaṣṭābhyām anvaṣṭābhiḥ
Dativeanvaṣṭāyai anvaṣṭābhyām anvaṣṭābhyaḥ
Ablativeanvaṣṭāyāḥ anvaṣṭābhyām anvaṣṭābhyaḥ
Genitiveanvaṣṭāyāḥ anvaṣṭayoḥ anvaṣṭānām
Locativeanvaṣṭāyām anvaṣṭayoḥ anvaṣṭāsu

Adverb -anvaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria