Declension table of ?anvaśnuvat

Deva

MasculineSingularDualPlural
Nominativeanvaśnuvan anvaśnuvantau anvaśnuvantaḥ
Vocativeanvaśnuvan anvaśnuvantau anvaśnuvantaḥ
Accusativeanvaśnuvantam anvaśnuvantau anvaśnuvataḥ
Instrumentalanvaśnuvatā anvaśnuvadbhyām anvaśnuvadbhiḥ
Dativeanvaśnuvate anvaśnuvadbhyām anvaśnuvadbhyaḥ
Ablativeanvaśnuvataḥ anvaśnuvadbhyām anvaśnuvadbhyaḥ
Genitiveanvaśnuvataḥ anvaśnuvatoḥ anvaśnuvatām
Locativeanvaśnuvati anvaśnuvatoḥ anvaśnuvatsu

Compound anvaśnuvat -

Adverb -anvaśnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria