Declension table of ?ananvaśuṣī

Deva

FeminineSingularDualPlural
Nominativeananvaśuṣī ananvaśuṣyau ananvaśuṣyaḥ
Vocativeananvaśuṣi ananvaśuṣyau ananvaśuṣyaḥ
Accusativeananvaśuṣīm ananvaśuṣyau ananvaśuṣīḥ
Instrumentalananvaśuṣyā ananvaśuṣībhyām ananvaśuṣībhiḥ
Dativeananvaśuṣyai ananvaśuṣībhyām ananvaśuṣībhyaḥ
Ablativeananvaśuṣyāḥ ananvaśuṣībhyām ananvaśuṣībhyaḥ
Genitiveananvaśuṣyāḥ ananvaśuṣyoḥ ananvaśuṣīṇām
Locativeananvaśuṣyām ananvaśuṣyoḥ ananvaśuṣīṣu

Compound ananvaśuṣi - ananvaśuṣī -

Adverb -ananvaśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria