Declension table of ?anvaṣṭa

Deva

MasculineSingularDualPlural
Nominativeanvaṣṭaḥ anvaṣṭau anvaṣṭāḥ
Vocativeanvaṣṭa anvaṣṭau anvaṣṭāḥ
Accusativeanvaṣṭam anvaṣṭau anvaṣṭān
Instrumentalanvaṣṭena anvaṣṭābhyām anvaṣṭaiḥ anvaṣṭebhiḥ
Dativeanvaṣṭāya anvaṣṭābhyām anvaṣṭebhyaḥ
Ablativeanvaṣṭāt anvaṣṭābhyām anvaṣṭebhyaḥ
Genitiveanvaṣṭasya anvaṣṭayoḥ anvaṣṭānām
Locativeanvaṣṭe anvaṣṭayoḥ anvaṣṭeṣu

Compound anvaṣṭa -

Adverb -anvaṣṭam -anvaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria