Declension table of ?ananvaśāna

Deva

MasculineSingularDualPlural
Nominativeananvaśānaḥ ananvaśānau ananvaśānāḥ
Vocativeananvaśāna ananvaśānau ananvaśānāḥ
Accusativeananvaśānam ananvaśānau ananvaśānān
Instrumentalananvaśānena ananvaśānābhyām ananvaśānaiḥ ananvaśānebhiḥ
Dativeananvaśānāya ananvaśānābhyām ananvaśānebhyaḥ
Ablativeananvaśānāt ananvaśānābhyām ananvaśānebhyaḥ
Genitiveananvaśānasya ananvaśānayoḥ ananvaśānānām
Locativeananvaśāne ananvaśānayoḥ ananvaśāneṣu

Compound ananvaśāna -

Adverb -ananvaśānam -ananvaśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria