Declension table of ?anvaśyamāna

Deva

MasculineSingularDualPlural
Nominativeanvaśyamānaḥ anvaśyamānau anvaśyamānāḥ
Vocativeanvaśyamāna anvaśyamānau anvaśyamānāḥ
Accusativeanvaśyamānam anvaśyamānau anvaśyamānān
Instrumentalanvaśyamānena anvaśyamānābhyām anvaśyamānaiḥ anvaśyamānebhiḥ
Dativeanvaśyamānāya anvaśyamānābhyām anvaśyamānebhyaḥ
Ablativeanvaśyamānāt anvaśyamānābhyām anvaśyamānebhyaḥ
Genitiveanvaśyamānasya anvaśyamānayoḥ anvaśyamānānām
Locativeanvaśyamāne anvaśyamānayoḥ anvaśyamāneṣu

Compound anvaśyamāna -

Adverb -anvaśyamānam -anvaśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria