Declension table of ?anvaśnuvat

Deva

NeuterSingularDualPlural
Nominativeanvaśnuvat anvaśnuvantī anvaśnuvatī anvaśnuvanti
Vocativeanvaśnuvat anvaśnuvantī anvaśnuvatī anvaśnuvanti
Accusativeanvaśnuvat anvaśnuvantī anvaśnuvatī anvaśnuvanti
Instrumentalanvaśnuvatā anvaśnuvadbhyām anvaśnuvadbhiḥ
Dativeanvaśnuvate anvaśnuvadbhyām anvaśnuvadbhyaḥ
Ablativeanvaśnuvataḥ anvaśnuvadbhyām anvaśnuvadbhyaḥ
Genitiveanvaśnuvataḥ anvaśnuvatoḥ anvaśnuvatām
Locativeanvaśnuvati anvaśnuvatoḥ anvaśnuvatsu

Adverb -anvaśnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria