Declension table of ?anvaśnuvatī

Deva

FeminineSingularDualPlural
Nominativeanvaśnuvatī anvaśnuvatyau anvaśnuvatyaḥ
Vocativeanvaśnuvati anvaśnuvatyau anvaśnuvatyaḥ
Accusativeanvaśnuvatīm anvaśnuvatyau anvaśnuvatīḥ
Instrumentalanvaśnuvatyā anvaśnuvatībhyām anvaśnuvatībhiḥ
Dativeanvaśnuvatyai anvaśnuvatībhyām anvaśnuvatībhyaḥ
Ablativeanvaśnuvatyāḥ anvaśnuvatībhyām anvaśnuvatībhyaḥ
Genitiveanvaśnuvatyāḥ anvaśnuvatyoḥ anvaśnuvatīnām
Locativeanvaśnuvatyām anvaśnuvatyoḥ anvaśnuvatīṣu

Compound anvaśnuvati - anvaśnuvatī -

Adverb -anvaśnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria