Declension table of ?ananvaśvas

Deva

MasculineSingularDualPlural
Nominativeananvaśvān ananvaśvāṃsau ananvaśvāṃsaḥ
Vocativeananvaśvan ananvaśvāṃsau ananvaśvāṃsaḥ
Accusativeananvaśvāṃsam ananvaśvāṃsau ananvaśuṣaḥ
Instrumentalananvaśuṣā ananvaśvadbhyām ananvaśvadbhiḥ
Dativeananvaśuṣe ananvaśvadbhyām ananvaśvadbhyaḥ
Ablativeananvaśuṣaḥ ananvaśvadbhyām ananvaśvadbhyaḥ
Genitiveananvaśuṣaḥ ananvaśuṣoḥ ananvaśuṣām
Locativeananvaśuṣi ananvaśuṣoḥ ananvaśvatsu

Compound ananvaśvat -

Adverb -ananvaśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria