Declension table of ?anvāśya

Deva

NeuterSingularDualPlural
Nominativeanvāśyam anvāśye anvāśyāni
Vocativeanvāśya anvāśye anvāśyāni
Accusativeanvāśyam anvāśye anvāśyāni
Instrumentalanvāśyena anvāśyābhyām anvāśyaiḥ
Dativeanvāśyāya anvāśyābhyām anvāśyebhyaḥ
Ablativeanvāśyāt anvāśyābhyām anvāśyebhyaḥ
Genitiveanvāśyasya anvāśyayoḥ anvāśyānām
Locativeanvāśye anvāśyayoḥ anvāśyeṣu

Compound anvāśya -

Adverb -anvāśyam -anvāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria