Declension table of ?ananvaśvas

Deva

NeuterSingularDualPlural
Nominativeananvaśvat ananvaśuṣī ananvaśvāṃsi
Vocativeananvaśvat ananvaśuṣī ananvaśvāṃsi
Accusativeananvaśvat ananvaśuṣī ananvaśvāṃsi
Instrumentalananvaśuṣā ananvaśvadbhyām ananvaśvadbhiḥ
Dativeananvaśuṣe ananvaśvadbhyām ananvaśvadbhyaḥ
Ablativeananvaśuṣaḥ ananvaśvadbhyām ananvaśvadbhyaḥ
Genitiveananvaśuṣaḥ ananvaśuṣoḥ ananvaśuṣām
Locativeananvaśuṣi ananvaśuṣoḥ ananvaśvatsu

Compound ananvaśvat -

Adverb -ananvaśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria